Declension of धैर्य
(Neuter)
Singular
Dual
Plural
Nominative
धैर्यम्
धैर्ये
धैर्याणि
Vocative
धैर्य
धैर्ये
धैर्याणि
Accusative
धैर्यम्
धैर्ये
धैर्याणि
Instrumental
धैर्येण
धैर्याभ्याम्
धैर्यैः
Dative
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
Ablative
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
Genitive
धैर्यस्य
धैर्ययोः
धैर्याणाम्
Locative
धैर्ये
धैर्ययोः
धैर्येषु
Sing.
Dual
Plu.
Nomin.
धैर्यम्
धैर्ये
धैर्याणि
Vocative
धैर्य
धैर्ये
धैर्याणि
Accus.
धैर्यम्
धैर्ये
धैर्याणि
Instrum.
धैर्येण
धैर्याभ्याम्
धैर्यैः
Dative
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
Ablative
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
Genitive
धैर्यस्य
धैर्ययोः
धैर्याणाम्
Locative
धैर्ये
धैर्ययोः
धैर्येषु