Sanskrit Noun Exercises - Declension
Declension
Ending
अ Ending
Gender
Neuter
Case
Locative
Number
Singular
Noun Stem
धैर्य
Answer
धैर्ये
Singular
Dual
Plural
Nominative
Vocative
Accusative
Instrumental
Dative
Ablative
Genitive
Locative
Sing.
Dual
Plu.
Nomin.
धैर्यम्
धैर्ये
धैर्याणि
Vocative
धैर्य
धैर्ये
धैर्याणि
Accus.
धैर्यम्
धैर्ये
धैर्याणि
Instrum.
धैर्येण
धैर्याभ्याम्
धैर्यैः
Dative
धैर्याय
धैर्याभ्याम्
धैर्येभ्यः
Ablative
धैर्यात् / धैर्याद्
धैर्याभ्याम्
धैर्येभ्यः
Genitive
धैर्यस्य
धैर्ययोः
धैर्याणाम्
Locative
धैर्ये
धैर्ययोः
धैर्येषु