तमसा శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तमसा
तमसे
तमसाः
సంబోధన
तमसे
तमसे
तमसाः
ద్వితీయా
तमसाम्
तमसे
तमसाः
తృతీయా
तमसया
तमसाभ्याम्
तमसाभिः
చతుర్థీ
तमसायै
तमसाभ्याम्
तमसाभ्यः
పంచమీ
तमसायाः
तमसाभ्याम्
तमसाभ्यः
షష్ఠీ
तमसायाः
तमसयोः
तमसानाम्
సప్తమీ
तमसायाम्
तमसयोः
तमसासु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
तमसा
तमसे
तमसाः
సంబోధన
तमसे
तमसे
तमसाः
ద్వితీయా
तमसाम्
तमसे
तमसाः
తృతీయా
तमसया
तमसाभ्याम्
तमसाभिः
చతుర్థీ
तमसायै
तमसाभ्याम्
तमसाभ्यः
పంచమీ
तमसायाः
तमसाभ्याम्
तमसाभ्यः
షష్ఠీ
तमसायाः
तमसयोः
तमसानाम्
సప్తమీ
तमसायाम्
तमसयोः
तमसासु


ఇతరులు