तमस శబ్ద రూపాలు
(నపుంసకుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
तमसम्
तमसे
तमसानि
సంబోధన
तमस
तमसे
तमसानि
ద్వితీయా
तमसम्
तमसे
तमसानि
తృతీయా
तमसेन
तमसाभ्याम्
तमसैः
చతుర్థీ
तमसाय
तमसाभ्याम्
तमसेभ्यः
పంచమీ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
షష్ఠీ
तमसस्य
तमसयोः
तमसानाम्
సప్తమీ
तमसे
तमसयोः
तमसेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
तमसम्
तमसे
तमसानि
సంబోధన
तमस
तमसे
तमसानि
ద్వితీయా
तमसम्
तमसे
तमसानि
తృతీయా
तमसेन
तमसाभ्याम्
तमसैः
చతుర్థీ
तमसाय
तमसाभ्याम्
तमसेभ्यः
పంచమీ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
షష్ఠీ
तमसस्य
तमसयोः
तमसानाम्
సప్తమీ
तमसे
तमसयोः
तमसेषु
ఇతరులు