तमस ശബ്ദ രൂപ്
(ന്യൂറ്റർ)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तमसम्
तमसे
तमसानि
സംബോധന
तमस
तमसे
तमसानि
ദ്വിതീയാ
तमसम्
तमसे
तमसानि
തൃതീയാ
तमसेन
तमसाभ्याम्
तमसैः
ചതുർഥീ
तमसाय
तमसाभ्याम्
तमसेभ्यः
പഞ്ചമീ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ഷഷ്ഠീ
तमसस्य
तमसयोः
तमसानाम्
സപ്തമീ
तमसे
तमसयोः
तमसेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तमसम्
तमसे
तमसानि
സംബോധന
तमस
तमसे
तमसानि
ദ്വിതീയാ
तमसम्
तमसे
तमसानि
തൃതീയാ
तमसेन
तमसाभ्याम्
तमसैः
ചതുർഥീ
तमसाय
तमसाभ्याम्
तमसेभ्यः
പഞ്ചമീ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ഷഷ്ഠീ
तमसस्य
तमसयोः
तमसानाम्
സപ്തമീ
तमसे
तमसयोः
तमसेषु
മറ്റുള്ളവ