तमस ശബ്ദ രൂപ്
(പുല്ലിംഗം)
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
तमसः
तमसौ
तमसाः
സംബോധന
तमस
तमसौ
तमसाः
ദ്വിതീയാ
तमसम्
तमसौ
तमसान्
തൃതീയാ
तमसेन
तमसाभ्याम्
तमसैः
ചതുർഥീ
तमसाय
तमसाभ्याम्
तमसेभ्यः
പഞ്ചമീ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ഷഷ്ഠീ
तमसस्य
तमसयोः
तमसानाम्
സപ്തമീ
तमसे
तमसयोः
तमसेषु
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
तमसः
तमसौ
तमसाः
സംബോധന
तमस
तमसौ
तमसाः
ദ്വിതീയാ
तमसम्
तमसौ
तमसान्
തൃതീയാ
तमसेन
तमसाभ्याम्
तमसैः
ചതുർഥീ
तमसाय
तमसाभ्याम्
तमसेभ्यः
പഞ്ചമീ
तमसात् / तमसाद्
तमसाभ्याम्
तमसेभ्यः
ഷഷ്ഠീ
तमसस्य
तमसयोः
तमसानाम्
സപ്തമീ
तमसे
तमसयोः
तमसेषु
മറ്റുള്ളവ