तमस - (नपुं) എന്നതിൻ്റെ താരതമ്യം
പ്രഥമാ ഏകവചനം
तमसम्
तमसः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
പ്രഥമാ ദ്വിവചനം
तमसे
तमसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
പ്രഥമാ ബഹുവചനം
तमसानि
तमसाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
സംബോധന ഏകവചനം
तमस
तमस
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
സംബോധന ദ്വിവചനം
तमसे
तमसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
സംബോധന ബഹുവചനം
तमसानि
तमसाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ദ്വിതീയാ ഏകവചനം
तमसम्
तमसम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ദ്വിതീയാ ദ്വിവചനം
तमसे
तमसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ദ്വിതീയാ ബഹുവചനം
तमसानि
तमसान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
തൃതീയാ ഏകവചനം
तमसेन
तमसेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
തൃതീയാ ദ്വിവചനം
तमसाभ्याम्
तमसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
തൃതീയാ ബഹുവചനം
तमसैः
तमसैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ചതുർഥീ ഏകവചനം
तमसाय
तमसाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ചതുർഥീ ദ്വിവചനം
तमसाभ्याम्
तमसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ചതുർഥീ ബഹുവചനം
तमसेभ्यः
तमसेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
പഞ്ചമീ ഏകവചനം
तमसात् / तमसाद्
तमसात् / तमसाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
പഞ്ചമീ ദ്വിവചനം
तमसाभ्याम्
तमसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
പഞ്ചമീ ബഹുവചനം
तमसेभ्यः
तमसेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ഷഷ്ഠീ ഏകവചനം
तमसस्य
तमसस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ഷഷ്ഠീ ദ്വിവചനം
तमसयोः
तमसयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ഷഷ്ഠീ ബഹുവചനം
तमसानाम्
तमसानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
സപ്തമീ ഏകവചനം
तमसे
तमसे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
സപ്തമീ ദ്വിവചനം
तमसयोः
तमसयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
സപ്തമീ ബഹുവചനം
तमसेषु
तमसेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
പ്രഥമാ ഏകവചനം
तमसम्
तमसः
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
പ്രഥമാ ദ്വിവചനം
तमसे
तमसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
പ്രഥമാ ബഹുവചനം
तमसानि
तमसाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
സംബോധന ഏകവചനം
तमस
तमस
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
സംബോധന ദ്വിവചനം
तमसे
तमसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
സംബോധന ബഹുവചനം
तमसानि
तमसाः
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
ദ്വിതീയാ ഏകവചനം
तमसम्
तमसम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
ദ്വിതീയാ ദ്വിവചനം
तमसे
तमसौ
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
ദ്വിതീയാ ബഹുവചനം
तमसानि
तमसान्
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
തൃതീയാ ഏകവചനം
तमसेन
तमसेन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
തൃതീയാ ദ്വിവചനം
तमसाभ्याम्
तमसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
തൃതീയാ ബഹുവചനം
तमसैः
तमसैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
ചതുർഥീ ഏകവചനം
तमसाय
तमसाय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
ചതുർഥീ ദ്വിവചനം
तमसाभ्याम्
तमसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
ചതുർഥീ ബഹുവചനം
तमसेभ्यः
तमसेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
പഞ്ചമീ ഏകവചനം
तमसात् / तमसाद्
तमसात् / तमसाद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
പഞ്ചമീ ദ്വിവചനം
तमसाभ्याम्
तमसाभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
പഞ്ചമീ ബഹുവചനം
तमसेभ्यः
तमसेभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
ഷഷ്ഠീ ഏകവചനം
तमसस्य
तमसस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
ഷഷ്ഠീ ദ്വിവചനം
तमसयोः
तमसयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
ഷഷ്ഠീ ബഹുവചനം
तमसानाम्
तमसानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
സപ്തമീ ഏകവചനം
तमसे
तमसे
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
സപ്തമീ ദ്വിവചനം
तमसयोः
तमसयोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
സപ്തമീ ബഹുവചനം
तमसेषु
तमसेषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु