कतर ശബ്ദ രൂപ് - സർവനാമം

(ന്യൂറ്റർ)

 
 
 
ഏകവചനം
ദ്വിവചനം
ബഹുവചനം
പ്രഥമാ
कतरत् / कतरद्
कतरे
कतराणि
സംബോധന
कतरत् / कतरद्
कतरे
कतराणि
ദ്വിതീയാ
कतरत् / कतरद्
कतरे
कतराणि
തൃതീയാ
कतरेण
कतराभ्याम्
कतरैः
ചതുർഥീ
कतरस्मै
कतराभ्याम्
कतरेभ्यः
പഞ്ചമീ
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
ഷഷ്ഠീ
कतरस्य
कतरयोः
कतरेषाम्
സപ്തമീ
कतरस्मिन्
कतरयोः
कतरेषु
 
ഏക.
ദ്വി.
ബഹു.
പ്രഥമാ
कतरत् / कतरद्
कतरे
कतराणि
സംബോധന
कतरत् / कतरद्
कतरे
कतराणि
ദ്വിതീയാ
कतरत् / कतरद्
कतरे
कतराणि
തൃതീയാ
कतरेण
कतराभ्याम्
कतरैः
ചതുർഥീ
कतरस्मै
कतराभ्याम्
कतरेभ्यः
പഞ്ചമീ
कतरस्मात् / कतरस्माद्
कतराभ्याम्
कतरेभ्यः
ഷഷ്ഠീ
कतरस्य
कतरयोः
कतरेषाम्
സപ്തമീ
कतरस्मिन्
कतरयोः
कतरेषु


മറ്റുള്ളവ