चोर శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चोरम्
चोरे
चोराणि
సంబోధన
चोर
चोरे
चोराणि
ద్వితీయా
चोरम्
चोरे
चोराणि
తృతీయా
चोरेण
चोराभ्याम्
चोरैः
చతుర్థీ
चोराय
चोराभ्याम्
चोरेभ्यः
పంచమీ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
షష్ఠీ
चोरस्य
चोरयोः
चोराणाम्
సప్తమీ
चोरे
चोरयोः
चोरेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
चोरम्
चोरे
चोराणि
సంబోధన
चोर
चोरे
चोराणि
ద్వితీయా
चोरम्
चोरे
चोराणि
తృతీయా
चोरेण
चोराभ्याम्
चोरैः
చతుర్థీ
चोराय
चोराभ्याम्
चोरेभ्यः
పంచమీ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
షష్ఠీ
चोरस्य
चोरयोः
चोराणाम्
సప్తమీ
चोरे
चोरयोः
चोरेषु


ఇతరులు