चोर శబ్ద రూపాలు
(పురుషుడు)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
चोरः
चोरौ
चोराः
సంబోధన
चोर
चोरौ
चोराः
ద్వితీయా
चोरम्
चोरौ
चोरान्
తృతీయా
चोरेण
चोराभ्याम्
चोरैः
చతుర్థీ
चोराय
चोराभ्याम्
चोरेभ्यः
పంచమీ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
షష్ఠీ
चोरस्य
चोरयोः
चोराणाम्
సప్తమీ
चोरे
चोरयोः
चोरेषु
ఏక.
ద్వి.
బహు.
ప్రథమా
चोरः
चोरौ
चोराः
సంబోధన
चोर
चोरौ
चोराः
ద్వితీయా
चोरम्
चोरौ
चोरान्
తృతీయా
चोरेण
चोराभ्याम्
चोरैः
చతుర్థీ
चोराय
चोराभ्याम्
चोरेभ्यः
పంచమీ
चोरात् / चोराद्
चोराभ्याम्
चोरेभ्यः
షష్ఠీ
चोरस्य
चोरयोः
चोराणाम्
సప్తమీ
चोरे
चोरयोः
चोरेषु
ఇతరులు