कटु శబ్ద రూపాలు

(నపుంసకుడు)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कटु
कटुनी
कटूनि
సంబోధన
कटो / कटु
कटुनी
कटूनि
ద్వితీయా
कटु
कटुनी
कटूनि
తృతీయా
कटुना
कटुभ्याम्
कटुभिः
చతుర్థీ
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
పంచమీ
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
షష్ఠీ
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
సప్తమీ
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कटु
कटुनी
कटूनि
సంబోధన
कटो / कटु
कटुनी
कटूनि
ద్వితీయా
कटु
कटुनी
कटूनि
తృతీయా
कटुना
कटुभ्याम्
कटुभिः
చతుర్థీ
कटवे / कटुने
कटुभ्याम्
कटुभ्यः
పంచమీ
कटोः / कटुनः
कटुभ्याम्
कटुभ्यः
షష్ఠీ
कटोः / कटुनः
कट्वोः / कटुनोः
कटूनाम्
సప్తమీ
कटौ / कटुनि
कट्वोः / कटुनोः
कटुषु


ఇతరులు