कटु శబ్ద రూపాలు

(స్త్రీ లింగం)

 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
कटुः
कटू
कटवः
సంబోధన
कटो
कटू
कटवः
ద్వితీయా
कटुम्
कटू
कटूः
తృతీయా
कट्वा
कटुभ्याम्
कटुभिः
చతుర్థీ
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
పంచమీ
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
షష్ఠీ
कट्वाः / कटोः
कट्वोः
कटूनाम्
సప్తమీ
कट्वाम् / कटौ
कट्वोः
कटुषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
कटुः
कटू
कटवः
సంబోధన
कटो
कटू
कटवः
ద్వితీయా
कटुम्
कटू
कटूः
తృతీయా
कट्वा
कटुभ्याम्
कटुभिः
చతుర్థీ
कट्वै / कटवे
कटुभ्याम्
कटुभ्यः
పంచమీ
कट्वाः / कटोः
कटुभ्याम्
कटुभ्यः
షష్ఠీ
कट्वाः / कटोः
कट्वोः
कटूनाम्
సప్తమీ
कट्वाम् / कटौ
कट्वोः
कटुषु


ఇతరులు