Declension of आशा

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
आशा
आशे
आशाः
Vocative
आशे
आशे
आशाः
Accusative
आशाम्
आशे
आशाः
Instrumental
आशया
आशाभ्याम्
आशाभिः
Dative
आशायै
आशाभ्याम्
आशाभ्यः
Ablative
आशायाः
आशाभ्याम्
आशाभ्यः
Genitive
आशायाः
आशयोः
आशानाम्
Locative
आशायाम्
आशयोः
आशासु
 
Sing.
Dual
Plu.
Nomin.
आशा
आशे
आशाः
Vocative
आशे
आशे
आशाः
Accus.
आशाम्
आशे
आशाः
Instrum.
आशया
आशाभ्याम्
आशाभिः
Dative
आशायै
आशाभ्याम्
आशाभ्यः
Ablative
आशायाः
आशाभ्याम्
आशाभ्यः
Genitive
आशायाः
आशयोः
आशानाम्
Locative
आशायाम्
आशयोः
आशासु


Others