Declension of आश
(Masculine)
Singular
Dual
Plural
Nominative
आशः
आशौ
आशाः
Vocative
आश
आशौ
आशाः
Accusative
आशम्
आशौ
आशान्
Instrumental
आशेन
आशाभ्याम्
आशैः
Dative
आशाय
आशाभ्याम्
आशेभ्यः
Ablative
आशात् / आशाद्
आशाभ्याम्
आशेभ्यः
Genitive
आशस्य
आशयोः
आशानाम्
Locative
आशे
आशयोः
आशेषु
Sing.
Dual
Plu.
Nomin.
आशः
आशौ
आशाः
Vocative
आश
आशौ
आशाः
Accus.
आशम्
आशौ
आशान्
Instrum.
आशेन
आशाभ्याम्
आशैः
Dative
आशाय
आशाभ्याम्
आशेभ्यः
Ablative
आशात् / आशाद्
आशाभ्याम्
आशेभ्यः
Genitive
आशस्य
आशयोः
आशानाम्
Locative
आशे
आशयोः
आशेषु
Others