Declension of आन्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
आन्यः
आन्यौ
आन्याः
Vocative
आन्य
आन्यौ
आन्याः
Accusative
आन्यम्
आन्यौ
आन्यान्
Instrumental
आन्येन
आन्याभ्याम्
आन्यैः
Dative
आन्याय
आन्याभ्याम्
आन्येभ्यः
Ablative
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
Genitive
आन्यस्य
आन्ययोः
आन्यानाम्
Locative
आन्ये
आन्ययोः
आन्येषु
 
Sing.
Dual
Plu.
Nomin.
आन्यः
आन्यौ
आन्याः
Vocative
आन्य
आन्यौ
आन्याः
Accus.
आन्यम्
आन्यौ
आन्यान्
Instrum.
आन्येन
आन्याभ्याम्
आन्यैः
Dative
आन्याय
आन्याभ्याम्
आन्येभ्यः
Ablative
आन्यात् / आन्याद्
आन्याभ्याम्
आन्येभ्यः
Genitive
आन्यस्य
आन्ययोः
आन्यानाम्
Locative
आन्ये
आन्ययोः
आन्येषु


Others