Comparison of आन्य - (पुं)
Nominative Singular
आन्यः
आन्यम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
आन्यौ
आन्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
आन्याः
आन्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
आन्य
आन्य
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
आन्यौ
आन्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
आन्याः
आन्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
आन्यम्
आन्यम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
आन्यौ
आन्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
आन्यान्
आन्यानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
आन्येन
आन्येन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
आन्याभ्याम्
आन्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
आन्यैः
आन्यैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
आन्याय
आन्याय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
आन्याभ्याम्
आन्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
आन्येभ्यः
आन्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
आन्यात् / आन्याद्
आन्यात् / आन्याद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
आन्याभ्याम्
आन्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
आन्येभ्यः
आन्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
आन्यस्य
आन्यस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
आन्ययोः
आन्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
आन्यानाम्
आन्यानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
आन्ये
आन्ये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
आन्ययोः
आन्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
आन्येषु
आन्येषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु
Nominative Singular
आन्यः
आन्यम्
रामः
सर्वः
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकः
एका
एकम्
Nominative Dual
आन्यौ
आन्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Nominative Plural
आन्याः
आन्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Vocative Singular
आन्य
आन्य
राम
सर्व
ज्ञान
सर्व
कतरत् / कतरद्
Vocative Dual
आन्यौ
आन्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Vocative Plural
आन्याः
आन्यानि
रामाः
सर्वे
ज्ञानानि
सर्वाणि
कतराणि
Accusative Singular
आन्यम्
आन्यम्
रामम्
सर्वम्
ज्ञानम्
सर्वम्
कतरत् / कतरद्
एकम्
एकाम्
एकम्
Accusative Dual
आन्यौ
आन्ये
रामौ
सर्वौ
ज्ञाने
सर्वे
कतरे
Accusative Plural
आन्यान्
आन्यानि
रामान्
सर्वान्
ज्ञानानि
सर्वाणि
कतराणि
Instrumental Singular
आन्येन
आन्येन
रामेण
सर्वेण
ज्ञानेन
सर्वेण
कतरेण
एकेन
एकया
एकेन
Instrumental Dual
आन्याभ्याम्
आन्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Instrumental Plural
आन्यैः
आन्यैः
रामैः
सर्वैः
ज्ञानैः
सर्वैः
कतरैः
Dative Singular
आन्याय
आन्याय
रामाय
सर्वस्मै
ज्ञानाय
सर्वस्मै
कतरस्मै
एकस्मै
एकस्यै
एकस्मै
Dative Dual
आन्याभ्याम्
आन्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Dative Plural
आन्येभ्यः
आन्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Ablative Singular
आन्यात् / आन्याद्
आन्यात् / आन्याद्
रामात् / रामाद्
सर्वस्मात् / सर्वस्माद्
ज्ञानात् / ज्ञानाद्
सर्वस्मात् / सर्वस्माद्
कतरस्मात् / कतरस्माद्
एकस्मात् / एकस्माद्
एकस्याः
एकस्मात् / एकस्माद्
Ablative Dual
आन्याभ्याम्
आन्याभ्याम्
रामाभ्याम्
सर्वाभ्याम्
ज्ञानाभ्याम्
सर्वाभ्याम्
कतराभ्याम्
Ablative Plural
आन्येभ्यः
आन्येभ्यः
रामेभ्यः
सर्वेभ्यः
ज्ञानेभ्यः
सर्वेभ्यः
कतरेभ्यः
Genitive Singular
आन्यस्य
आन्यस्य
रामस्य
सर्वस्य
ज्ञानस्य
सर्वस्य
कतरस्य
एकस्य
एकस्याः
एकस्य
Genitive Dual
आन्ययोः
आन्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Genitive Plural
आन्यानाम्
आन्यानाम्
रामाणाम्
सर्वेषाम्
ज्ञानानाम्
सर्वेषाम्
कतरेषाम्
Locative Singular
आन्ये
आन्ये
रामे
सर्वस्मिन्
ज्ञाने
सर्वस्मिन्
कतरस्मिन्
एकस्मिन्
एकस्याम्
एकस्मिन्
Locative Dual
आन्ययोः
आन्ययोः
रामयोः
सर्वयोः
ज्ञानयोः
सर्वयोः
कतरयोः
Locative Plural
आन्येषु
आन्येषु
रामेषु
सर्वेषु
ज्ञानेषु
सर्वेषु
कतरेषु