Declension of अद्यतन
(Neuter)
Singular
Dual
Plural
Nominative
अद्यतनम्
अद्यतने
अद्यतनानि
Vocative
अद्यतन
अद्यतने
अद्यतनानि
Accusative
अद्यतनम्
अद्यतने
अद्यतनानि
Instrumental
अद्यतनेन
अद्यतनाभ्याम्
अद्यतनैः
Dative
अद्यतनाय
अद्यतनाभ्याम्
अद्यतनेभ्यः
Ablative
अद्यतनात् / अद्यतनाद्
अद्यतनाभ्याम्
अद्यतनेभ्यः
Genitive
अद्यतनस्य
अद्यतनयोः
अद्यतनानाम्
Locative
अद्यतने
अद्यतनयोः
अद्यतनेषु
Sing.
Dual
Plu.
Nomin.
अद्यतनम्
अद्यतने
अद्यतनानि
Vocative
अद्यतन
अद्यतने
अद्यतनानि
Accus.
अद्यतनम्
अद्यतने
अद्यतनानि
Instrum.
अद्यतनेन
अद्यतनाभ्याम्
अद्यतनैः
Dative
अद्यतनाय
अद्यतनाभ्याम्
अद्यतनेभ्यः
Ablative
अद्यतनात् / अद्यतनाद्
अद्यतनाभ्याम्
अद्यतनेभ्यः
Genitive
अद्यतनस्य
अद्यतनयोः
अद्यतनानाम्
Locative
अद्यतने
अद्यतनयोः
अद्यतनेषु
Others