Declension of अद्यतनी
(Feminine)
Singular
Dual
Plural
Nominative
अद्यतनी
अद्यतन्यौ
अद्यतन्यः
Vocative
अद्यतनि
अद्यतन्यौ
अद्यतन्यः
Accusative
अद्यतनीम्
अद्यतन्यौ
अद्यतनीः
Instrumental
अद्यतन्या
अद्यतनीभ्याम्
अद्यतनीभिः
Dative
अद्यतन्यै
अद्यतनीभ्याम्
अद्यतनीभ्यः
Ablative
अद्यतन्याः
अद्यतनीभ्याम्
अद्यतनीभ्यः
Genitive
अद्यतन्याः
अद्यतन्योः
अद्यतनीनाम्
Locative
अद्यतन्याम्
अद्यतन्योः
अद्यतनीषु
Sing.
Dual
Plu.
Nomin.
अद्यतनी
अद्यतन्यौ
अद्यतन्यः
Vocative
अद्यतनि
अद्यतन्यौ
अद्यतन्यः
Accus.
अद्यतनीम्
अद्यतन्यौ
अद्यतनीः
Instrum.
अद्यतन्या
अद्यतनीभ्याम्
अद्यतनीभिः
Dative
अद्यतन्यै
अद्यतनीभ्याम्
अद्यतनीभ्यः
Ablative
अद्यतन्याः
अद्यतनीभ्याम्
अद्यतनीभ्यः
Genitive
अद्यतन्याः
अद्यतन्योः
अद्यतनीनाम्
Locative
अद्यतन्याम्
अद्यतन्योः
अद्यतनीषु
Others