Declension of अंसिता

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
अंसिता
अंसिते
अंसिताः
Vocative
अंसिते
अंसिते
अंसिताः
Accusative
अंसिताम्
अंसिते
अंसिताः
Instrumental
अंसितया
अंसिताभ्याम्
अंसिताभिः
Dative
अंसितायै
अंसिताभ्याम्
अंसिताभ्यः
Ablative
अंसितायाः
अंसिताभ्याम्
अंसिताभ्यः
Genitive
अंसितायाः
अंसितयोः
अंसितानाम्
Locative
अंसितायाम्
अंसितयोः
अंसितासु
 
Sing.
Dual
Plu.
Nomin.
अंसिता
अंसिते
अंसिताः
Vocative
अंसिते
अंसिते
अंसिताः
Accus.
अंसिताम्
अंसिते
अंसिताः
Instrum.
अंसितया
अंसिताभ्याम्
अंसिताभिः
Dative
अंसितायै
अंसिताभ्याम्
अंसिताभ्यः
Ablative
अंसितायाः
अंसिताभ्याम्
अंसिताभ्यः
Genitive
अंसितायाः
अंसितयोः
अंसितानाम्
Locative
अंसितायाम्
अंसितयोः
अंसितासु


Others