Declension of अंसित
(Masculine)
Singular
Dual
Plural
Nominative
अंसितः
अंसितौ
अंसिताः
Vocative
अंसित
अंसितौ
अंसिताः
Accusative
अंसितम्
अंसितौ
अंसितान्
Instrumental
अंसितेन
अंसिताभ्याम्
अंसितैः
Dative
अंसिताय
अंसिताभ्याम्
अंसितेभ्यः
Ablative
अंसितात् / अंसिताद्
अंसिताभ्याम्
अंसितेभ्यः
Genitive
अंसितस्य
अंसितयोः
अंसितानाम्
Locative
अंसिते
अंसितयोः
अंसितेषु
Sing.
Dual
Plu.
Nomin.
अंसितः
अंसितौ
अंसिताः
Vocative
अंसित
अंसितौ
अंसिताः
Accus.
अंसितम्
अंसितौ
अंसितान्
Instrum.
अंसितेन
अंसिताभ्याम्
अंसितैः
Dative
अंसिताय
अंसिताभ्याम्
अंसितेभ्यः
Ablative
अंसितात् / अंसिताद्
अंसिताभ्याम्
अंसितेभ्यः
Genitive
अंसितस्य
अंसितयोः
अंसितानाम्
Locative
अंसिते
अंसितयोः
अंसितेषु
Others