सम् + नन्द् + यङ् ధాతు రూపాలు - లట్ లకార
टुनदिँ समृद्धौ - भ्वादिः
కర్తరి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
सन्नानन्द्यते / संनानन्द्यते
सन्नानन्द्येते / संनानन्द्येते
सन्नानन्द्यन्ते / संनानन्द्यन्ते
మధ్యమ
सन्नानन्द्यसे / संनानन्द्यसे
सन्नानन्द्येथे / संनानन्द्येथे
सन्नानन्द्यध्वे / संनानन्द्यध्वे
ఉత్తమ
सन्नानन्द्ये / संनानन्द्ये
सन्नानन्द्यावहे / संनानन्द्यावहे
सन्नानन्द्यामहे / संनानन्द्यामहे
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
सन्नानन्द्यते / संनानन्द्यते
सन्नानन्द्येते / संनानन्द्येते
सन्नानन्द्यन्ते / संनानन्द्यन्ते
మధ్యమ
सन्नानन्द्यसे / संनानन्द्यसे
सन्नानन्द्येथे / संनानन्द्येथे
सन्नानन्द्यध्वे / संनानन्द्यध्वे
ఉత్తమ
सन्नानन्द्ये / संनानन्द्ये
सन्नानन्द्यावहे / संनानन्द्यावहे
सन्नानन्द्यामहे / संनानन्द्यामहे
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు