मच् ధాతు రూపాలు - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - లృట్ లకార
కర్తరి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
मचिष्यते
मचिष्येते
मचिष्यन्ते
మధ్యమ
मचिष्यसे
मचिष्येथे
मचिष्यध्वे
ఉత్తమ
मचिष्ये
मचिष्यावहे
मचिष्यामहे
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
मचिष्यते
मचिष्येते
मचिष्यन्ते
మధ్యమ
मचिष्यसे
मचिष्येथे
मचिष्यध्वे
ఉత్తమ
मचिष्ये
मचिष्यावहे
मचिष्यामहे
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు