प्र + सु + णिच् + सन् ధాతు రూపాలు - षु प्रसवैश्वर्ययोः - अदादिः - లృట్ లకార
కర్తరి ప్రయోగం పరస్మై పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం పరస్మై పద
ఏక.
ద్వి.
బహు.
ప్రథమ
प्रसुषावयिषिष्यति
प्रसुषावयिषिष्यतः
प्रसुषावयिषिष्यन्ति
మధ్యమ
प्रसुषावयिषिष्यसि
प्रसुषावयिषिष्यथः
प्रसुषावयिषिष्यथ
ఉత్తమ
प्रसुषावयिषिष्यामि
प्रसुषावयिषिष्यावः
प्रसुषावयिषिष्यामः
కర్తరి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
प्रसुषावयिषिष्यते
प्रसुषावयिषिष्येते
प्रसुषावयिषिष्यन्ते
మధ్యమ
प्रसुषावयिषिष्यसे
प्रसुषावयिषिष्येथे
प्रसुषावयिषिष्यध्वे
ఉత్తమ
प्रसुषावयिषिष्ये
प्रसुषावयिषिष्यावहे
प्रसुषावयिषिष्यामहे
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
प्रसुषावयिषिष्यते
प्रसुषावयिषिष्येते
प्रसुषावयिषिष्यन्ते
మధ్యమ
प्रसुषावयिषिष्यसे
प्रसुषावयिषिष्येथे
प्रसुषावयिषिष्यध्वे
ఉత్తమ
प्रसुषावयिषिष्ये
प्रसुषावयिषिष्यावहे
प्रसुषावयिषिष्यामहे
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు