परि + क्ष्विद् ధాతు రూపాలు - ञिक्ष्विदाँ स्नेहनमोचनयोः गात्रप्रस्रवणे स्नेहनमोहनयोरित्येके - भ्वादिः - లట్ లకార
కర్తరి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్మణి ప్రయోగం ఆత్మనే పద
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
కర్తరి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
परिक्ष्वेदते
परिक्ष्वेदेते
परिक्ष्वेदन्ते
మధ్యమ
परिक्ष्वेदसे
परिक्ष्वेदेथे
परिक्ष्वेदध्वे
ఉత్తమ
परिक्ष्वेदे
परिक्ष्वेदावहे
परिक्ष्वेदामहे
కర్మణి ప్రయోగం ఆత్మనే పద
ఏక.
ద్వి.
బహు.
ప్రథమ
परिक्ष्विद्यते
परिक्ष्विद्येते
परिक्ष्विद्यन्ते
మధ్యమ
परिक्ष्विद्यसे
परिक्ष्विद्येथे
परिक्ष्विद्यध्वे
ఉత్తమ
परिक्ष्विद्ये
परिक्ष्विद्यावहे
परिक्ष्विद्यामहे
సనాది ప్రత్యయాలు
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
ఉపసర్గలు