उप + हृ + यङ्लुक् + णिच् + सन् ధాతు రూపాలు - ఆశీర్లిఙ్ లకార

हृञ् हरणे - भ्वादिः

 
 

కర్తరి ప్రయోగం పరస్మై పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

కర్తరి ప్రయోగం ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

కర్మణి ప్రయోగం ఆత్మనే పద

 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమ పురుష
మధ్యమ పురుష
ఉత్తమ పురుష
 

కర్తరి ప్రయోగం పరస్మై పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
उपजरीहारयिष्यात् / उपजरीहारयिष्याद् / उपजरिहारयिष्यात् / उपजरिहारयिष्याद् / उपजर्हारयिष्यात् / उपजर्हारयिष्याद्
उपजरीहारयिष्यास्ताम् / उपजरिहारयिष्यास्ताम् / उपजर्हारयिष्यास्ताम्
उपजरीहारयिष्यासुः / उपजरिहारयिष्यासुः / उपजर्हारयिष्यासुः
మధ్యమ
उपजरीहारयिष्याः / उपजरिहारयिष्याः / उपजर्हारयिष्याः
उपजरीहारयिष्यास्तम् / उपजरिहारयिष्यास्तम् / उपजर्हारयिष्यास्तम्
उपजरीहारयिष्यास्त / उपजरिहारयिष्यास्त / उपजर्हारयिष्यास्त
ఉత్తమ
उपजरीहारयिष्यासम् / उपजरिहारयिष्यासम् / उपजर्हारयिष्यासम्
उपजरीहारयिष्यास्व / उपजरिहारयिष्यास्व / उपजर्हारयिष्यास्व
उपजरीहारयिष्यास्म / उपजरिहारयिष्यास्म / उपजर्हारयिष्यास्म
 

కర్తరి ప్రయోగం ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
उपजरीहारयिषिषीष्ट / उपजरिहारयिषिषीष्ट / उपजर्हारयिषिषीष्ट
उपजरीहारयिषिषीयास्ताम् / उपजरिहारयिषिषीयास्ताम् / उपजर्हारयिषिषीयास्ताम्
उपजरीहारयिषिषीरन् / उपजरिहारयिषिषीरन् / उपजर्हारयिषिषीरन्
మధ్యమ
उपजरीहारयिषिषीष्ठाः / उपजरिहारयिषिषीष्ठाः / उपजर्हारयिषिषीष्ठाः
उपजरीहारयिषिषीयास्थाम् / उपजरिहारयिषिषीयास्थाम् / उपजर्हारयिषिषीयास्थाम्
उपजरीहारयिषिषीध्वम् / उपजरिहारयिषिषीध्वम् / उपजर्हारयिषिषीध्वम्
ఉత్తమ
उपजरीहारयिषिषीय / उपजरिहारयिषिषीय / उपजर्हारयिषिषीय
उपजरीहारयिषिषीवहि / उपजरिहारयिषिषीवहि / उपजर्हारयिषिषीवहि
उपजरीहारयिषिषीमहि / उपजरिहारयिषिषीमहि / उपजर्हारयिषिषीमहि
 

కర్మణి ప్రయోగం ఆత్మనే పద

 
ఏక.
ద్వి.
బహు.
ప్రథమ
उपजरीहारयिषिषीष्ट / उपजरिहारयिषिषीष्ट / उपजर्हारयिषिषीष्ट
उपजरीहारयिषिषीयास्ताम् / उपजरिहारयिषिषीयास्ताम् / उपजर्हारयिषिषीयास्ताम्
उपजरीहारयिषिषीरन् / उपजरिहारयिषिषीरन् / उपजर्हारयिषिषीरन्
మధ్యమ
उपजरीहारयिषिषीष्ठाः / उपजरिहारयिषिषीष्ठाः / उपजर्हारयिषिषीष्ठाः
उपजरीहारयिषिषीयास्थाम् / उपजरिहारयिषिषीयास्थाम् / उपजर्हारयिषिषीयास्थाम्
उपजरीहारयिषिषीध्वम् / उपजरिहारयिषिषीध्वम् / उपजर्हारयिषिषीध्वम्
ఉత్తమ
उपजरीहारयिषिषीय / उपजरिहारयिषिषीय / उपजर्हारयिषिषीय
उपजरीहारयिषिषीवहि / उपजरिहारयिषिषीवहि / उपजर्हारयिषिषीवहि
उपजरीहारयिषिषीमहि / उपजरिहारयिषिषीमहि / उपजर्हारयिषिषीमहि
 


సనాది ప్రత్యయాలు

ఉపసర్గలు