सर्व శబ్ద రూపాలు - సర్వనామం

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सर्वम्
सर्वे
सर्वाणि
సంబోధన
सर्व
सर्वे
सर्वाणि
ద్వితీయా
सर्वम्
सर्वे
सर्वाणि
తృతీయా
सर्वेण
सर्वाभ्याम्
सर्वैः
చతుర్థీ
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
పంచమీ
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
షష్ఠీ
सर्वस्य
सर्वयोः
सर्वेषाम्
సప్తమీ
सर्वस्मिन्
सर्वयोः
सर्वेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
सर्वम्
सर्वे
सर्वाणि
సంబోధన
सर्व
सर्वे
सर्वाणि
ద్వితీయా
सर्वम्
सर्वे
सर्वाणि
తృతీయా
सर्वेण
सर्वाभ्याम्
सर्वैः
చతుర్థీ
सर्वस्मै
सर्वाभ्याम्
सर्वेभ्यः
పంచమీ
सर्वस्मात् / सर्वस्माद्
सर्वाभ्याम्
सर्वेभ्यः
షష్ఠీ
सर्वस्य
सर्वयोः
सर्वेषाम्
సప్తమీ
सर्वस्मिन्
सर्वयोः
सर्वेषु


ఇతరులు