सर्वा శబ్ద రూపాలు - సర్వనామం
(స్త్రీ లింగం)
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
सर्वा
सर्वे
सर्वाः
సంబోధన
सर्वे
सर्वे
सर्वाः
ద్వితీయా
सर्वाम्
सर्वे
सर्वाः
తృతీయా
सर्वया
सर्वाभ्याम्
सर्वाभिः
చతుర్థీ
सर्वस्यै
सर्वाभ्याम्
सर्वाभ्यः
పంచమీ
सर्वस्याः
सर्वाभ्याम्
सर्वाभ्यः
షష్ఠీ
सर्वस्याः
सर्वयोः
सर्वासाम्
సప్తమీ
सर्वस्याम्
सर्वयोः
सर्वासु
ఏక.
ద్వి.
బహు.
ప్రథమా
सर्वा
सर्वे
सर्वाः
సంబోధన
सर्वे
सर्वे
सर्वाः
ద్వితీయా
सर्वाम्
सर्वे
सर्वाः
తృతీయా
सर्वया
सर्वाभ्याम्
सर्वाभिः
చతుర్థీ
सर्वस्यै
सर्वाभ्याम्
सर्वाभ्यः
పంచమీ
सर्वस्याः
सर्वाभ्याम्
सर्वाभ्यः
షష్ఠీ
सर्वस्याः
सर्वयोः
सर्वासाम्
సప్తమీ
सर्वस्याम्
सर्वयोः
सर्वासु
ఇతరులు