సంస్కృత నామవాచక అభ్యాసాలు - క్రింది వాటిని సరిపోల్చండి
క్రింది వాటిని సరిపోల్చండి
वैयाकरण - अकारान्त పురుషుడు
वैयाकरणैः
तृतीया बहुवचनम्
वैयाकरणाद्
पञ्चमी एकवचनम्
वैयाकरणाभ्याम्
तृतीया द्विवचनम्
वैयाकरणयोः
सप्तमी द्विवचनम्
वैयाकरणान्
द्वितीया बहुवचनम्
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
సంబోధన
ద్వితీయా
తృతీయా
చతుర్థీ
పంచమీ
షష్ఠీ
సప్తమీ
ఏక.
ద్వి.
బహు.
ప్రథమా
वैयाकरणः
वैयाकरणौ
वैयाकरणाः
సంబోధన
वैयाकरण
वैयाकरणौ
वैयाकरणाः
ద్వితీయా
वैयाकरणम्
वैयाकरणौ
वैयाकरणान्
తృతీయా
वैयाकरणेन
वैयाकरणाभ्याम्
वैयाकरणैः
చతుర్థీ
वैयाकरणाय
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
పంచమీ
वैयाकरणात् / वैयाकरणाद्
वैयाकरणाभ्याम्
वैयाकरणेभ्यः
షష్ఠీ
वैयाकरणस्य
वैयाकरणयोः
वैयाकरणानाम्
సప్తమీ
वैयाकरणे
वैयाकरणयोः
वैयाकरणेषु