సంస్కృత నామవాచక అభ్యాసాలు - క్రింది వాటిని సరిపోల్చండి
క్రింది వాటిని సరిపోల్చండి
वैनयिक - अकारान्त పురుషుడు
वैनयिकौ
सम्बोधन द्विवचनम्
वैनयिकैः
तृतीया बहुवचनम्
वैनयिकाः
सम्बोधन बहुवचनम्
वैनयिकेभ्यः
चतुर्थी बहुवचनम्
वैनयिकाभ्याम्
चतुर्थी द्विवचनम्
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
సంబోధన
ద్వితీయా
తృతీయా
చతుర్థీ
పంచమీ
షష్ఠీ
సప్తమీ
ఏక.
ద్వి.
బహు.
ప్రథమా
वैनयिकः
वैनयिकौ
वैनयिकाः
సంబోధన
वैनयिक
वैनयिकौ
वैनयिकाः
ద్వితీయా
वैनयिकम्
वैनयिकौ
वैनयिकान्
తృతీయా
वैनयिकेन
वैनयिकाभ्याम्
वैनयिकैः
చతుర్థీ
वैनयिकाय
वैनयिकाभ्याम्
वैनयिकेभ्यः
పంచమీ
वैनयिकात् / वैनयिकाद्
वैनयिकाभ्याम्
वैनयिकेभ्यः
షష్ఠీ
वैनयिकस्य
वैनयिकयोः
वैनयिकानाम्
సప్తమీ
वैनयिके
वैनयिकयोः
वैनयिकेषु