సంస్కృత నామవాచక అభ్యాసాలు - క్రింది వాటిని సరిపోల్చండి
క్రింది వాటిని సరిపోల్చండి
वेच्छयमान - अकारान्त పురుషుడు
वेच्छयमाने
सप्तमी एकवचनम्
वेच्छयमानाभ्याम्
चतुर्थी द्विवचनम्
वेच्छयमानस्य
षष्ठी एकवचनम्
वेच्छयमानैः
तृतीया बहुवचनम्
वेच्छयमानात्
पञ्चमी एकवचनम्
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
సంబోధన
ద్వితీయా
తృతీయా
చతుర్థీ
పంచమీ
షష్ఠీ
సప్తమీ
ఏక.
ద్వి.
బహు.
ప్రథమా
वेच्छयमानः
वेच्छयमानौ
वेच्छयमानाः
సంబోధన
वेच्छयमान
वेच्छयमानौ
वेच्छयमानाः
ద్వితీయా
वेच्छयमानम्
वेच्छयमानौ
वेच्छयमानान्
తృతీయా
वेच्छयमानेन
वेच्छयमानाभ्याम्
वेच्छयमानैः
చతుర్థీ
वेच्छयमानाय
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
పంచమీ
वेच्छयमानात् / वेच्छयमानाद्
वेच्छयमानाभ्याम्
वेच्छयमानेभ्यः
షష్ఠీ
वेच्छयमानस्य
वेच्छयमानयोः
वेच्छयमानानाम्
సప్తమీ
वेच्छयमाने
वेच्छयमानयोः
वेच्छयमानेषु