సంస్కృత నామవాచక అభ్యాసాలు - క్రింది వాటిని సరిపోల్చండి
క్రింది వాటిని సరిపోల్చండి
युक्त - अकारान्त నపుంసకుడు
युक्ताद्
पञ्चमी एकवचनम्
युक्तैः
तृतीया बहुवचनम्
युक्तानाम्
षष्ठी बहुवचनम्
युक्ताभ्याम्
तृतीया द्विवचनम्
युक्ते
सम्बोधन द्विवचनम्
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
సంబోధన
ద్వితీయా
తృతీయా
చతుర్థీ
పంచమీ
షష్ఠీ
సప్తమీ
ఏక.
ద్వి.
బహు.
ప్రథమా
युक्तम्
युक्ते
युक्तानि
సంబోధన
युक्त
युक्ते
युक्तानि
ద్వితీయా
युक्तम्
युक्ते
युक्तानि
తృతీయా
युक्तेन
युक्ताभ्याम्
युक्तैः
చతుర్థీ
युक्ताय
युक्ताभ्याम्
युक्तेभ्यः
పంచమీ
युक्तात् / युक्ताद्
युक्ताभ्याम्
युक्तेभ्यः
షష్ఠీ
युक्तस्य
युक्तयोः
युक्तानाम्
సప్తమీ
युक्ते
युक्तयोः
युक्तेषु