కృదంతాలు - वश् + यङ्लुक् + सन् + णिच् - वशँ कान्तौ - अदादिः - सेट्


 
కృత్ ప్రత్యయం
కృదంతాలు
ल्युट्
वावशिषणम्
अनीयर्
वावशिषणीयः - वावशिषणीया
ण्वुल्
वावशिषकः - वावशिषिका
तुमुँन्
वावशिषयितुम्
तव्य
वावशिषयितव्यः - वावशिषयितव्या
तृच्
वावशिषयिता - वावशिषयित्री
क्त्वा
वावशिषयित्वा
क्तवतुँ
वावशिषितवान् - वावशिषितवती
क्त
वावशिषितः - वावशिषिता
शतृँ
वावशिषयन् - वावशिषयन्ती
शानच्
वावशिषयमाणः - वावशिषयमाणा
यत्
वावशिष्यः - वावशिष्या
अच्
वावशिषः - वावशिषा
घञ्
वावशिषः
वावशिषा


సనాది ప్రత్యయాలు

ఉపసర్గలు