కృదంతాలు - प्रति + मच् + णिच् + सन् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
కృత్ ప్రత్యయం
కృదంతాలు
ल्युट्
प्रतिमिमाचयिषणम्
अनीयर्
प्रतिमिमाचयिषणीयः - प्रतिमिमाचयिषणीया
ण्वुल्
प्रतिमिमाचयिषकः - प्रतिमिमाचयिषिका
तुमुँन्
प्रतिमिमाचयिषयितुम्
तव्य
प्रतिमिमाचयिषयितव्यः - प्रतिमिमाचयिषयितव्या
तृच्
प्रतिमिमाचयिषयिता - प्रतिमिमाचयिषयित्री
ल्यप्
प्रतिमिमाचयिषय्य
क्तवतुँ
प्रतिमिमाचयिषितवान् - प्रतिमिमाचयिषितवती
क्त
प्रतिमिमाचयिषितः - प्रतिमिमाचयिषिता
शतृँ
प्रतिमिमाचयिषयन् - प्रतिमिमाचयिषयन्ती
शानच्
प्रतिमिमाचयिषयमाणः - प्रतिमिमाचयिषयमाणा
यत्
प्रतिमिमाचयिष्यः - प्रतिमिमाचयिष्या
अच्
प्रतिमिमाचयिषः - प्रतिमिमाचयिषा
प्रतिमिमाचयिषा


సనాది ప్రత్యయాలు

ఉపసర్గలు