కృదంతాలు - प्रति + कुष् + यङ् + सन् - कुषँ निष्कर्षे - क्र्यादिः - सेट्


 
కృత్ ప్రత్యయం
కృదంతాలు
ल्युट्
प्रतिचोकुष्येषणम्
अनीयर्
प्रतिचोकुष्येषणीयः - प्रतिचोकुष्येषणीया
ण्वुल्
प्रतिचोकुष्येषकः - प्रतिचोकुष्येषिका
तुमुँन्
प्रतिचोकुष्येषितुम्
तव्य
प्रतिचोकुष्येषितव्यः - प्रतिचोकुष्येषितव्या
तृच्
प्रतिचोकुष्येषिता - प्रतिचोकुष्येषित्री
ल्यप्
प्रतिचोकुष्येष्य
क्तवतुँ
प्रतिचोकुष्येषितवान् - प्रतिचोकुष्येषितवती
क्त
प्रतिचोकुष्येषितः - प्रतिचोकुष्येषिता
शानच्
प्रतिचोकुष्येषमाणः - प्रतिचोकुष्येषमाणा
यत्
प्रतिचोकुष्येष्यः - प्रतिचोकुष्येष्या
अच्
प्रतिचोकुष्येषः - प्रतिचोकुष्येषा
घञ्
प्रतिचोकुष्येषः
प्रतिचोकुष्येषा


సనాది ప్రత్యయాలు

ఉపసర్గలు