కృదంతాలు - आङ् + कन्द् + यङ् + सन् + णिच् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


 
కృత్ ప్రత్యయం
కృదంతాలు
ल्युट्
आचाकन्द्येषणम्
अनीयर्
आचाकन्द्येषणीयः - आचाकन्द्येषणीया
ण्वुल्
आचाकन्द्येषकः - आचाकन्द्येषिका
तुमुँन्
आचाकन्द्येषयितुम्
तव्य
आचाकन्द्येषयितव्यः - आचाकन्द्येषयितव्या
तृच्
आचाकन्द्येषयिता - आचाकन्द्येषयित्री
ल्यप्
आचाकन्द्येष्य
क्तवतुँ
आचाकन्द्येषितवान् - आचाकन्द्येषितवती
क्त
आचाकन्द्येषितः - आचाकन्द्येषिता
शतृँ
आचाकन्द्येषयन् - आचाकन्द्येषयन्ती
शानच्
आचाकन्द्येषयमाणः - आचाकन्द्येषयमाणा
यत्
आचाकन्द्येष्यः - आचाकन्द्येष्या
अच्
आचाकन्द्येषः - आचाकन्द्येषा
घञ्
आचाकन्द्येषः
आचाकन्द्येषा


సనాది ప్రత్యయాలు

ఉపసర్గలు


ఇతరులు