కృదంతాలు - अति + हिन्व् + णिच् + सन् + णिच् - हिविँ प्रीणनार्थः - भ्वादिः - सेट्


 
కృత్ ప్రత్యయం
కృదంతాలు
ल्युट्
अतिजिहिन्वयिषणम्
अनीयर्
अतिजिहिन्वयिषणीयः - अतिजिहिन्वयिषणीया
ण्वुल्
अतिजिहिन्वयिषकः - अतिजिहिन्वयिषिका
तुमुँन्
अतिजिहिन्वयिषयितुम्
तव्य
अतिजिहिन्वयिषयितव्यः - अतिजिहिन्वयिषयितव्या
तृच्
अतिजिहिन्वयिषयिता - अतिजिहिन्वयिषयित्री
ल्यप्
अतिजिहिन्वयिषय्य
क्तवतुँ
अतिजिहिन्वयिषितवान् - अतिजिहिन्वयिषितवती
क्त
अतिजिहिन्वयिषितः - अतिजिहिन्वयिषिता
शतृँ
अतिजिहिन्वयिषयन् - अतिजिहिन्वयिषयन्ती
शानच्
अतिजिहिन्वयिषयमाणः - अतिजिहिन्वयिषयमाणा
यत्
अतिजिहिन्वयिष्यः - अतिजिहिन्वयिष्या
अच्
अतिजिहिन्वयिषः - अतिजिहिन्वयिषा
अतिजिहिन्वयिषा


సనాది ప్రత్యయాలు

ఉపసర్గలు