సంస్కృత కృత్ ప్రత్యయ అభ్యాసాలు - నిజమా లేక అబధ్ధమా

నిజమా లేక అబధ్ధమా

श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क्त (पुं) = श्चोतितः
श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + तव्य (पुं) = श्चोतितव्यः
श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क (पुं) = श्चुतः
श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + क्तिन् = श्चुत्तिः
श्चुत् - श्चुतिँर् आसेचने इत्येके भ्वादिः + तुमुँन् = श्चोतितुम्