సంస్కృత కృత్ ప్రత్యయ అభ్యాసాలు - నిజమా లేక అబధ్ధమా

నిజమా లేక అబధ్ధమా

उख् - उखँ गत्यर्थः भ्वादिः + तृच् (स्त्री) = ओखित्री
उख् - उखँ गत्यर्थः भ्वादिः + तव्य (स्त्री) = ओखितव्या
उख् - उखँ गत्यर्थः भ्वादिः + क्त्वा = ओखित्वा
उख् - उखँ गत्यर्थः भ्वादिः + क्त्वा = उखिता
उख् - उखँ गत्यर्थः भ्वादिः + क्तिन् = उक्तिः