கிருதந்தாக்கள் - कुक् + सन् - कुकँ आदाने - भ्वादिः - सेट्


 
கிருத் பிரத்யாய்
கிருதந்தாக்கள்
ल्युट्
चुकुकिषणम् / चुकोकिषणम्
अनीयर्
चुकुकिषणीयः / चुकोकिषणीयः - चुकुकिषणीया / चुकोकिषणीया
ण्वुल्
चुकुकिषकः / चुकोकिषकः - चुकुकिषिका / चुकोकिषिका
तुमुँन्
चुकुकिषितुम् / चुकोकिषितुम्
तव्य
चुकुकिषितव्यः / चुकोकिषितव्यः - चुकुकिषितव्या / चुकोकिषितव्या
तृच्
चुकुकिषिता / चुकोकिषिता - चुकुकिषित्री / चुकोकिषित्री
क्त्वा
चुकुकिषित्वा / चुकोकिषित्वा
क्तवतुँ
चुकुकिषितवान् / चुकोकिषितवान् - चुकुकिषितवती / चुकोकिषितवती
क्त
चुकुकिषितः / चुकोकिषितः - चुकुकिषिता / चुकोकिषिता
शानच्
चुकुकिषमाणः / चुकोकिषमाणः - चुकुकिषमाणा / चुकोकिषमाणा
यत्
चुकुकिष्यः / चुकोकिष्यः - चुकुकिष्या / चुकोकिष्या
अच्
चुकुकिषः / चुकोकिषः - चुकुकिषा - चुकोकिषा
घञ्
चुकुकिषः / चुकोकिषः
चुकुकिषा / चुकोकिषा


சனாதி பிரத்யாயங்கள்

உபசர்காஸ்