கிருதந்தாக்கள் - कुक् + यङ्लुक् + सन् - कुकँ आदाने - भ्वादिः - सेट्


 
கிருத் பிரத்யாய்
கிருதந்தாக்கள்
ल्युट्
चोकुकिषणम् / चोकोकिषणम्
अनीयर्
चोकुकिषणीयः / चोकोकिषणीयः - चोकुकिषणीया / चोकोकिषणीया
ण्वुल्
चोकुकिषकः / चोकोकिषकः - चोकुकिषिका / चोकोकिषिका
तुमुँन्
चोकुकिषितुम् / चोकोकिषितुम्
तव्य
चोकुकिषितव्यः / चोकोकिषितव्यः - चोकुकिषितव्या / चोकोकिषितव्या
तृच्
चोकुकिषिता / चोकोकिषिता - चोकुकिषित्री / चोकोकिषित्री
क्त्वा
चोकुकिषित्वा / चोकोकिषित्वा
क्तवतुँ
चोकुकिषितवान् / चोकोकिषितवान् - चोकुकिषितवती / चोकोकिषितवती
क्त
चोकुकिषितः / चोकोकिषितः - चोकुकिषिता / चोकोकिषिता
शतृँ
चोकुकिषन् / चोकोकिषन् - चोकुकिषन्ती / चोकोकिषन्ती
यत्
चोकुकिष्यः / चोकोकिष्यः - चोकुकिष्या / चोकोकिष्या
अच्
चोकुकिषः / चोकोकिषः - चोकुकिषा - चोकोकिषा
घञ्
चोकुकिषः / चोकोकिषः
चोकुकिषा / चोकोकिषा


சனாதி பிரத்யாயங்கள்

உபசர்காஸ்