കൃദന്ത - सम् + शक् + सन् + णिच् - शकॢँ शक्तौ - स्वादिः - अनिट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
संशिशक्षणम्
अनीयर्
संशिशक्षणीयः - संशिशक्षणीया
ण्वुल्
संशिशक्षकः - संशिशक्षिका
तुमुँन्
संशिशक्षयितुम्
तव्य
संशिशक्षयितव्यः - संशिशक्षयितव्या
तृच्
संशिशक्षयिता - संशिशक्षयित्री
ल्यप्
संशिशक्ष्य
क्तवतुँ
संशिशक्षितवान् - संशिशक्षितवती
क्त
संशिशक्षितः - संशिशक्षिता
शतृँ
संशिशक्षयन् - संशिशक्षयन्ती
शानच्
संशिशक्षयमाणः - संशिशक्षयमाणा
यत्
संशिशक्ष्यः - संशिशक्ष्या
अच्
संशिशक्षः - संशिशक्षा
संशिशक्षा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ