കൃദന്ത - सम् + शक् + णिच् + सन् - शकॢँ शक्तौ - स्वादिः - अनिट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
संशिशाकयिषणम्
अनीयर्
संशिशाकयिषणीयः - संशिशाकयिषणीया
ण्वुल्
संशिशाकयिषकः - संशिशाकयिषिका
तुमुँन्
संशिशाकयिषितुम्
तव्य
संशिशाकयिषितव्यः - संशिशाकयिषितव्या
तृच्
संशिशाकयिषिता - संशिशाकयिषित्री
ल्यप्
संशिशाकयिष्य
क्तवतुँ
संशिशाकयिषितवान् - संशिशाकयिषितवती
क्त
संशिशाकयिषितः - संशिशाकयिषिता
शतृँ
संशिशाकयिषन् - संशिशाकयिषन्ती
शानच्
संशिशाकयिषमाणः - संशिशाकयिषमाणा
यत्
संशिशाकयिष्यः - संशिशाकयिष्या
अच्
संशिशाकयिषः - संशिशाकयिषा
घञ्
संशिशाकयिषः
संशिशाकयिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ


മറ്റുള്ളവ