കൃദന്ത - बन्ध् + यङ् + सन् + णिच् - बन्धँ बन्धने - क्र्यादिः - अनिट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
बाबध्येषणम्
अनीयर्
बाबध्येषणीयः - बाबध्येषणीया
ण्वुल्
बाबध्येषकः - बाबध्येषिका
तुमुँन्
बाबध्येषयितुम्
तव्य
बाबध्येषयितव्यः - बाबध्येषयितव्या
तृच्
बाबध्येषयिता - बाबध्येषयित्री
क्त्वा
बाबध्येषयित्वा
क्तवतुँ
बाबध्येषितवान् - बाबध्येषितवती
क्त
बाबध्येषितः - बाबध्येषिता
शतृँ
बाबध्येषयन् - बाबध्येषयन्ती
शानच्
बाबध्येषयमाणः - बाबध्येषयमाणा
यत्
बाबध्येष्यः - बाबध्येष्या
अच्
बाबध्येषः - बाबध्येषा
घञ्
बाबध्येषः
बाबध्येषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ



മറ്റുള്ളവ