കൃദന്ത - बन्ध् + यङ् + णिच् + सन् - बन्धँ बन्धने - क्र्यादिः - अनिट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
बाबध्ययिषणम्
अनीयर्
बाबध्ययिषणीयः - बाबध्ययिषणीया
ण्वुल्
बाबध्ययिषकः - बाबध्ययिषिका
तुमुँन्
बाबध्ययिषितुम्
तव्य
बाबध्ययिषितव्यः - बाबध्ययिषितव्या
तृच्
बाबध्ययिषिता - बाबध्ययिषित्री
क्त्वा
बाबध्ययिषित्वा
क्तवतुँ
बाबध्ययिषितवान् - बाबध्ययिषितवती
क्त
बाबध्ययिषितः - बाबध्ययिषिता
शतृँ
बाबध्ययिषन् - बाबध्ययिषन्ती
शानच्
बाबध्ययिषमाणः - बाबध्ययिषमाणा
यत्
बाबध्ययिष्यः - बाबध्ययिष्या
अच्
बाबध्ययिषः - बाबध्ययिषा
घञ्
बाबध्ययिषः
बाबध्ययिषा


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ



മറ്റുള്ളവ