കൃദന്ത - नि + मठ् - मठँ मदनिवासयोः - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निमठनम्
अनीयर्
निमठनीयः - निमठनीया
ण्वुल्
निमाठकः - निमाठिका
तुमुँन्
निमठितुम्
तव्य
निमठितव्यः - निमठितव्या
तृच्
निमठिता - निमठित्री
ल्यप्
निमठ्य
क्तवतुँ
निमठितवान् - निमठितवती
क्त
निमठितः - निमठिता
शतृँ
निमठन् - निमठन्ती
ण्यत्
निमाठ्यः - निमाठ्या
अच्
निमठः - निमठा
घञ्
निमाठः
क्तिन्
निमट्टिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ