കൃദന്ത - निर् + मठ् - मठँ मदनिवासयोः - भ्वादिः - सेट्


 
കൃത പ്രത്യയ്
കൃദന്ത
ल्युट्
निर्मठनम्
अनीयर्
निर्मठनीयः - निर्मठनीया
ण्वुल्
निर्माठकः - निर्माठिका
तुमुँन्
निर्मठितुम्
तव्य
निर्मठितव्यः - निर्मठितव्या
तृच्
निर्मठिता - निर्मठित्री
ल्यप्
निर्मठ्य
क्तवतुँ
निर्मठितवान् - निर्मठितवती
क्त
निर्मठितः - निर्मठिता
शतृँ
निर्मठन् - निर्मठन्ती
ण्यत्
निर्माठ्यः - निर्माठ्या
अच्
निर्मठः - निर्मठा
घञ्
निर्माठः
क्तिन्
निर्मट्टिः


സനാദി പ്രത്യയ്

ഉപസർഗങ്ങൾ