Conjugation of सम् + लङ्ख् - लखिँ गत्यर्थः - भ्वादिः - Potential Mood


 
 

Active Voice Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Passive Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Parasmai Pada

 
Sing.
Dual
Plu.
Third
सल्ँलङ्खेत् / संलङ्खेत् / सल्ँलङ्खेद् / संलङ्खेद्
सल्ँलङ्खेताम् / संलङ्खेताम्
सल्ँलङ्खेयुः / संलङ्खेयुः
Second
सल्ँलङ्खेः / संलङ्खेः
सल्ँलङ्खेतम् / संलङ्खेतम्
सल्ँलङ्खेत / संलङ्खेत
First
सल्ँलङ्खेयम् / संलङ्खेयम्
सल्ँलङ्खेव / संलङ्खेव
सल्ँलङ्खेम / संलङ्खेम
 

Passive Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
सल्ँलङ्ख्येत / संलङ्ख्येत
सल्ँलङ्ख्येयाताम् / संलङ्ख्येयाताम्
सल्ँलङ्ख्येरन् / संलङ्ख्येरन्
Second
सल्ँलङ्ख्येथाः / संलङ्ख्येथाः
सल्ँलङ्ख्येयाथाम् / संलङ्ख्येयाथाम्
सल्ँलङ्ख्येध्वम् / संलङ्ख्येध्वम्
First
सल्ँलङ्ख्येय / संलङ्ख्येय
सल्ँलङ्ख्येवहि / संलङ्ख्येवहि
सल्ँलङ्ख्येमहि / संलङ्ख्येमहि
 


Sanadi Suffixes

Prefixes