Conjugation of रभ् + यङ् + सन् + णिच् - रभँ राभस्ये - भ्वादिः - Imperfect Past Tense
Active Voice Parasmai Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Passive Voice Atmane Pada
Singular
Dual
Plural
Third Person
Second Person
First Person
Active Voice Parasmai Pada
Sing.
Dual
Plu.
Third
अरारभ्येषयत् / अरारभ्येषयद्
अरारभ्येषयताम्
अरारभ्येषयन्
Second
अरारभ्येषयः
अरारभ्येषयतम्
अरारभ्येषयत
First
अरारभ्येषयम्
अरारभ्येषयाव
अरारभ्येषयाम
Active Voice Atmane Pada
Sing.
Dual
Plu.
Third
अरारभ्येषयत
अरारभ्येषयेताम्
अरारभ्येषयन्त
Second
अरारभ्येषयथाः
अरारभ्येषयेथाम्
अरारभ्येषयध्वम्
First
अरारभ्येषये
अरारभ्येषयावहि
अरारभ्येषयामहि
Passive Voice Atmane Pada
Sing.
Dual
Plu.
Third
अरारभ्येष्यत
अरारभ्येष्येताम्
अरारभ्येष्यन्त
Second
अरारभ्येष्यथाः
अरारभ्येष्येथाम्
अरारभ्येष्यध्वम्
First
अरारभ्येष्ये
अरारभ्येष्यावहि
अरारभ्येष्यामहि
Sanadi Suffixes
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
Prefixes
अनु + आङ्
अनु + सम्
अभि + आङ्
अभि + सम्
प्र + आङ्
प्रति + आङ्
प्रति + सम्
वि + अनु + आङ्
वि + आङ्
सम् + अनु + आङ्
सम् + आङ्
सम् + उप + आङ्