Conjugation of प्रति + सम् + रभ् + यङ् + णिच् + सन् + णिच् - रभँ राभस्ये - भ्वादिः - Aorist Past Tense


 
 

Active Voice Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Passive Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Parasmai Pada

 
Sing.
Dual
Plu.
Third
प्रतिसमरारभ्ययिषत् / प्रतिसमरारभ्ययिषद्
प्रतिसमरारभ्ययिषताम्
प्रतिसमरारभ्ययिषन्
Second
प्रतिसमरारभ्ययिषः
प्रतिसमरारभ्ययिषतम्
प्रतिसमरारभ्ययिषत
First
प्रतिसमरारभ्ययिषम्
प्रतिसमरारभ्ययिषाव
प्रतिसमरारभ्ययिषाम
 

Active Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
प्रतिसमरारभ्ययिषत
प्रतिसमरारभ्ययिषेताम्
प्रतिसमरारभ्ययिषन्त
Second
प्रतिसमरारभ्ययिषथाः
प्रतिसमरारभ्ययिषेथाम्
प्रतिसमरारभ्ययिषध्वम्
First
प्रतिसमरारभ्ययिषे
प्रतिसमरारभ्ययिषावहि
प्रतिसमरारभ्ययिषामहि
 

Passive Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
प्रतिसमरारभ्ययिषि
प्रतिसमरारभ्ययिषिषाताम् / प्रतिसमरारभ्ययिषयिषाताम्
प्रतिसमरारभ्ययिषिषत / प्रतिसमरारभ्ययिषयिषत
Second
प्रतिसमरारभ्ययिषिष्ठाः / प्रतिसमरारभ्ययिषयिष्ठाः
प्रतिसमरारभ्ययिषिषाथाम् / प्रतिसमरारभ्ययिषयिषाथाम्
प्रतिसमरारभ्ययिषिढ्वम् / प्रतिसमरारभ्ययिषयिढ्वम् / प्रतिसमरारभ्ययिषयिध्वम्
First
प्रतिसमरारभ्ययिषिषि / प्रतिसमरारभ्ययिषयिषि
प्रतिसमरारभ्ययिषिष्वहि / प्रतिसमरारभ्ययिषयिष्वहि
प्रतिसमरारभ्ययिषिष्महि / प्रतिसमरारभ्ययिषयिष्महि
 


Sanadi Suffixes

Prefixes