Conjugation of अनु + मृज् + णिच् - Aorist Past Tense

मृजूँ मृजूँश् शुद्धौ - अदादिः

 
 

Active Voice Parasmai Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Passive Voice Atmane Pada

 
Singular
Dual
Plural
Third Person
Second Person
First Person
 

Active Voice Parasmai Pada

 
Sing.
Dual
Plu.
Third
अन्वममार्जत् / अन्वममार्जद् / अन्वमीमृजत् / अन्वमीमृजद्
अन्वममार्जताम् / अन्वमीमृजताम्
अन्वममार्जन् / अन्वमीमृजन्
Second
अन्वममार्जः / अन्वमीमृजः
अन्वममार्जतम् / अन्वमीमृजतम्
अन्वममार्जत / अन्वमीमृजत
First
अन्वममार्जम् / अन्वमीमृजम्
अन्वममार्जाव / अन्वमीमृजाव
अन्वममार्जाम / अन्वमीमृजाम
 

Active Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
अन्वममार्जत / अन्वमीमृजत
अन्वममार्जेताम् / अन्वमीमृजेताम्
अन्वममार्जन्त / अन्वमीमृजन्त
Second
अन्वममार्जथाः / अन्वमीमृजथाः
अन्वममार्जेथाम् / अन्वमीमृजेथाम्
अन्वममार्जध्वम् / अन्वमीमृजध्वम्
First
अन्वममार्जे / अन्वमीमृजे
अन्वममार्जावहि / अन्वमीमृजावहि
अन्वममार्जामहि / अन्वमीमृजामहि
 

Passive Voice Atmane Pada

 
Sing.
Dual
Plu.
Third
अन्वमार्जि / अन्वमृजि
अन्वमार्जिषाताम् / अन्वमार्जयिषाताम् / अन्वमृजिषाताम् / अन्वमृजयिषाताम्
अन्वमार्जिषत / अन्वमार्जयिषत / अन्वमृजिषत / अन्वमृजयिषत
Second
अन्वमार्जिष्ठाः / अन्वमार्जयिष्ठाः / अन्वमृजिष्ठाः / अन्वमृजयिष्ठाः
अन्वमार्जिषाथाम् / अन्वमार्जयिषाथाम् / अन्वमृजिषाथाम् / अन्वमृजयिषाथाम्
अन्वमार्जिढ्वम् / अन्वमार्जयिढ्वम् / अन्वमार्जयिध्वम् / अन्वमृजिढ्वम् / अन्वमृजयिढ्वम् / अन्वमृजयिध्वम्
First
अन्वमार्जिषि / अन्वमार्जयिषि / अन्वमृजिषि / अन्वमृजयिषि
अन्वमार्जिष्वहि / अन्वमार्जयिष्वहि / अन्वमृजिष्वहि / अन्वमृजयिष्वहि
अन्वमार्जिष्महि / अन्वमार्जयिष्महि / अन्वमृजिष्महि / अन्वमृजयिष्महि
 


Sanadi Suffixes

Prefixes